Εικόνες σελίδας
PDF
Ηλεκτρ. έκδοση
[blocks in formation]

f. Is हीमे simple or compound ? If the latter, ana

lyse it. What is implied by the words, सलिलं लौकिकं ?

g.

What is meant by पुरुषव्याघ्र ? Is there any other

word affixed similarly and in the same sense?

IX.

तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ।
समन्युरब्रवीद् वाक्यं सगरो रघुनन्दन ॥
भूयः खनत भद्रं वो विभेद्य वसुधातलं ।
अश्वहतरमासाद्य कृतार्थश्च निवर्तत ॥

भेद्य ?

a.

What part of the rerb is खनत, and what part is वि

Give the 3rd person singular Present, Aorist and the

[merged small][ocr errors]

b. What is the meaning of निवर्तत here ! Has it anothor

meaning? What is its root and its 3rd person singular Aorist and Perfect लिट् ?

quakes?

C. What is, according to the Ramayana, the cause of earth

TUESDAY, 17TH DEC, 2 To 5 P.M.
SANSKRIT-TRANSLATIONS, &c.
K. M. BANERJEA, LL.D.

I. Translate the following into English:

(a.) तदहं तदाज्ञया ब्रवीमि । श्टणु । यदेते शशकाञ्चन्द्रसरोरचकास्तया निःसारितास्तन्न युक्तं कृतम् । यतो रचकास्ते शशका मदीया: । श्रतएव मे शशङ्का इति प्रसिद्धि: । एवमुक्तवति दूते यूथपतिर्भयादिदमाह । देव इदमज्ञानतः कृतम् । पुनर्न गमिष्यामि दूत उवाच । तदत्र सरसि मगवन्तं चन्द्रभसं कोपात् प्रकम्पमानं प्रणम्य प्रसाद्य च गच्छ । ततस्तेन रात्री नीत्वा तत्र जले चञ्चलं चन्द्रप्रतिविम्बं दर्शयित्वा स यूथपतिः प्रणामं कारितः । देव श्रनेनाज्ञानेनापराधः कृत: तत्क्षम्यतामित्युक्वा तेन शशकेन स यूथपति : प्रस्थापितः । अतोऽहं ब्रवीमि । व्यपदेशेऽपि सिद्धि: स्यादित्यादि । ततो मयोक्तम् । स एवास्मत्प्रभुर्महाप्रतापोऽतिसमर्थः त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते किंपुनाराज्यमिति । तदाहं तैः पचिभिर्दृष्टः कथमहमद्भूमौ चरसि इत्यभिधाय चित्रवर्णस्य राज्ञः समोपं मीतः । ततो राज्ञः पुरतो मां प्रदर्श्य तैः प्रणम्योक्तम्

देव अवधीयताम् । एष दुष्टवकोऽस्मद्देशे चरन्नपि देवपादानधिचिपति । राजाह । को ऽयं कुतः समायातः । त ऊचुः । हिरण्यगर्भनाम्नो राजहंसस्यानुचरः कर्पूरदीपादागतः । अथाहं गृध्रेण मन्त्रिणा पृष्टः । कस्तत्र मुख्यो मन्त्रीति । मयोक्रम् । सर्व्वशास्त्रार्टपारगः सर्व्वज्ञो नाम चक्रवाकः ।

(7.) यो ऽकार्य्यं कार्य्यवच्छास्ति स किं मन्त्री नृपेच्छ

या ।

वरं स्वामिमनोदुःखं तन्नाशो न त्वकार्य्यतः ॥ वैद्यो गुरुश्च मन्त्री च यस्य राज्ञः प्रियंवदाः । शरीरधर्म्मकोषेभ्यः क्षिप्रं स परिहीयते ॥

(c.)

तस्यास्तीरे तदा सर्व्वे चक्रुर्वासपरिग्रहं ।
ततः स्नात्वा यथा न्यायं सन्तर्प्य पितृदेवताः ॥
जत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
विविशुर्जीवोतीरे शुभा मुदितमानसाः ॥
विश्वामित्रं महात्मानं परिवार्य समन्ततः ।
विष्ठिताच यथान्यायं राघवौ च यथार्हतः ॥

अलं हिया - गृहं गच्छ ।

सुप्तं हि हत्वा किं नाम पौरुषं ।

B

अद्य वाब्दशतान्ते वा ध्रुवं मृत्यु भविष्यति ।

मुनीनाञ्च मतिभ्रमः ।

अनित्यं यौवनं रूपं जीवितञ्चैव प्राणिनां

धर्म चर सत्त्यं वद

श्रमरो हि आत्मा शरीरन्तु मर्त्य
न स्थातव्यं क्वचित् दुर्जनेन समं

हीनसेवा न कर्तव्या कर्तव्यो महदाश्रयः

II. Translate into Sanskrit the following :

The Assyrian king Tiglath was passionately fond of hunting. He chased wild bulls on Mount Lebanon, and slaughtered one hundred and twenty lions, besides numerous other wild animals. He also kept for his pleasure at his capital city named Assur a park of animals for the chase. The king of Egypt knowing his taste, presented him with a crocodile.

Tiglath at the commencement of his reign resolved to rebuild the temple of Anu and Vul which had been originally built by an ancient king named Samsi. He also repaired a canal which had been dug by Assur-dan to supply water to the inhabitants of Assur.

Madras stands on the sea, Calcutta on a river.

The sea-breeze is very good, but sea-water is not drinkable.

The ships on the sea present a fine sight.

But it is difficult to go on board when the surf is high.

There is no difficulty in embarking at Calcutta.

TUESDAY, 17TH DEC., 10 A.M. To 1 P.M.

LATIN : GRAMMAR, &c.

R. B. MICHELL, M.A.

I. In Greek—the sister of Latin—the Perfect of verbs begin-. ning with a consonant is formed (partly) by what is called Reduplication, i. e., the first letter of the verb in its radical form, and a short

vowel following it, are prefixed to the verb in its radical form: thus ynlew (gétheo) becomes yeynlɑ (gegetha). Give instances of Latin verbs, whose Perfects are similarly formed.

II. Distinguish, in meaning, patrius from paternus ; quidam from aliquis; pecora from pecudes; gratiam habere from gratias agere. III. Parse the words in italics in the following extracts from your text books :

(a.) Hic invictus patriam defensum revocatus.
(b.) Hadrumeti reliquos ex fuga collegit.
(c.) quanquam nonnullis leve visum iri putem.
(d.) nunquam suscepti negotii eum pertæsum est.
(e) ut auxerim dolores sine spe salutis.
(f) Impete nunc vasto.

(g.)

Cuspide prætenta.

(h.)

instantiaque ora retardat

Elige, fictum

Esse Jovem malis, an te per dedecus ortum. (.) neve male optato maneas circumlitus auro.

(j) nunc merito moriere tuo.

IV. What are the Perfects Active of quæro, desisto, peto, repo, caveo, consulo, hæreo; and the Perfects of proficiscor, nanciscor, reor ?

V. Translate the following extracts from your text-books, and write explanatory notes on the expressions in italics :

(a.) victi manus dedissent.

(b.) Rebus his ex sententia peractis,

(c.) Fundum emisset in diem,

(d.) versuram facere,

(e.) ad hastam publicam nunquam accessit.

(f) quo bene librato, votique potente futuro.

-

VI. Why is the Subjunctive used in the following passage ?-
Vidit et obstupuit, quique æthera carpere possent,

Credidit esse Deos.

VII. In what cases are nouns put when governed by (i. e. standing as the object to) (a) the following verbs, respectively: pario, pareo, paro, moneo, erudio, careo, succurro; and (b) the following adjectives, respectively: similis, expers, plenus, obnoxius, immunis, orbus, indigus?

« ΠροηγούμενηΣυνέχεια »